Declension table of ?puruṣabahumāna

Deva

MasculineSingularDualPlural
Nominativepuruṣabahumānaḥ puruṣabahumānau puruṣabahumānāḥ
Vocativepuruṣabahumāna puruṣabahumānau puruṣabahumānāḥ
Accusativepuruṣabahumānam puruṣabahumānau puruṣabahumānān
Instrumentalpuruṣabahumānena puruṣabahumānābhyām puruṣabahumānaiḥ puruṣabahumānebhiḥ
Dativepuruṣabahumānāya puruṣabahumānābhyām puruṣabahumānebhyaḥ
Ablativepuruṣabahumānāt puruṣabahumānābhyām puruṣabahumānebhyaḥ
Genitivepuruṣabahumānasya puruṣabahumānayoḥ puruṣabahumānānām
Locativepuruṣabahumāne puruṣabahumānayoḥ puruṣabahumāneṣu

Compound puruṣabahumāna -

Adverb -puruṣabahumānam -puruṣabahumānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria