Declension table of ?puruṣāyuṣaka

Deva

NeuterSingularDualPlural
Nominativepuruṣāyuṣakam puruṣāyuṣake puruṣāyuṣakāṇi
Vocativepuruṣāyuṣaka puruṣāyuṣake puruṣāyuṣakāṇi
Accusativepuruṣāyuṣakam puruṣāyuṣake puruṣāyuṣakāṇi
Instrumentalpuruṣāyuṣakeṇa puruṣāyuṣakābhyām puruṣāyuṣakaiḥ
Dativepuruṣāyuṣakāya puruṣāyuṣakābhyām puruṣāyuṣakebhyaḥ
Ablativepuruṣāyuṣakāt puruṣāyuṣakābhyām puruṣāyuṣakebhyaḥ
Genitivepuruṣāyuṣakasya puruṣāyuṣakayoḥ puruṣāyuṣakāṇām
Locativepuruṣāyuṣake puruṣāyuṣakayoḥ puruṣāyuṣakeṣu

Compound puruṣāyuṣaka -

Adverb -puruṣāyuṣakam -puruṣāyuṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria