Declension table of ?puruṣārthatva

Deva

NeuterSingularDualPlural
Nominativepuruṣārthatvam puruṣārthatve puruṣārthatvāni
Vocativepuruṣārthatva puruṣārthatve puruṣārthatvāni
Accusativepuruṣārthatvam puruṣārthatve puruṣārthatvāni
Instrumentalpuruṣārthatvena puruṣārthatvābhyām puruṣārthatvaiḥ
Dativepuruṣārthatvāya puruṣārthatvābhyām puruṣārthatvebhyaḥ
Ablativepuruṣārthatvāt puruṣārthatvābhyām puruṣārthatvebhyaḥ
Genitivepuruṣārthatvasya puruṣārthatvayoḥ puruṣārthatvānām
Locativepuruṣārthatve puruṣārthatvayoḥ puruṣārthatveṣu

Compound puruṣārthatva -

Adverb -puruṣārthatvam -puruṣārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria