Declension table of ?puruṣārthasiddhyupāya

Deva

MasculineSingularDualPlural
Nominativepuruṣārthasiddhyupāyaḥ puruṣārthasiddhyupāyau puruṣārthasiddhyupāyāḥ
Vocativepuruṣārthasiddhyupāya puruṣārthasiddhyupāyau puruṣārthasiddhyupāyāḥ
Accusativepuruṣārthasiddhyupāyam puruṣārthasiddhyupāyau puruṣārthasiddhyupāyān
Instrumentalpuruṣārthasiddhyupāyena puruṣārthasiddhyupāyābhyām puruṣārthasiddhyupāyaiḥ puruṣārthasiddhyupāyebhiḥ
Dativepuruṣārthasiddhyupāyāya puruṣārthasiddhyupāyābhyām puruṣārthasiddhyupāyebhyaḥ
Ablativepuruṣārthasiddhyupāyāt puruṣārthasiddhyupāyābhyām puruṣārthasiddhyupāyebhyaḥ
Genitivepuruṣārthasiddhyupāyasya puruṣārthasiddhyupāyayoḥ puruṣārthasiddhyupāyānām
Locativepuruṣārthasiddhyupāye puruṣārthasiddhyupāyayoḥ puruṣārthasiddhyupāyeṣu

Compound puruṣārthasiddhyupāya -

Adverb -puruṣārthasiddhyupāyam -puruṣārthasiddhyupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria