Declension table of ?puruṣārthaprabodha

Deva

MasculineSingularDualPlural
Nominativepuruṣārthaprabodhaḥ puruṣārthaprabodhau puruṣārthaprabodhāḥ
Vocativepuruṣārthaprabodha puruṣārthaprabodhau puruṣārthaprabodhāḥ
Accusativepuruṣārthaprabodham puruṣārthaprabodhau puruṣārthaprabodhān
Instrumentalpuruṣārthaprabodhena puruṣārthaprabodhābhyām puruṣārthaprabodhaiḥ puruṣārthaprabodhebhiḥ
Dativepuruṣārthaprabodhāya puruṣārthaprabodhābhyām puruṣārthaprabodhebhyaḥ
Ablativepuruṣārthaprabodhāt puruṣārthaprabodhābhyām puruṣārthaprabodhebhyaḥ
Genitivepuruṣārthaprabodhasya puruṣārthaprabodhayoḥ puruṣārthaprabodhānām
Locativepuruṣārthaprabodhe puruṣārthaprabodhayoḥ puruṣārthaprabodheṣu

Compound puruṣārthaprabodha -

Adverb -puruṣārthaprabodham -puruṣārthaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria