Declension table of ?puruṣārthakaumudī

Deva

FeminineSingularDualPlural
Nominativepuruṣārthakaumudī puruṣārthakaumudyau puruṣārthakaumudyaḥ
Vocativepuruṣārthakaumudi puruṣārthakaumudyau puruṣārthakaumudyaḥ
Accusativepuruṣārthakaumudīm puruṣārthakaumudyau puruṣārthakaumudīḥ
Instrumentalpuruṣārthakaumudyā puruṣārthakaumudībhyām puruṣārthakaumudībhiḥ
Dativepuruṣārthakaumudyai puruṣārthakaumudībhyām puruṣārthakaumudībhyaḥ
Ablativepuruṣārthakaumudyāḥ puruṣārthakaumudībhyām puruṣārthakaumudībhyaḥ
Genitivepuruṣārthakaumudyāḥ puruṣārthakaumudyoḥ puruṣārthakaumudīnām
Locativepuruṣārthakaumudyām puruṣārthakaumudyoḥ puruṣārthakaumudīṣu

Compound puruṣārthakaumudi - puruṣārthakaumudī -

Adverb -puruṣārthakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria