Declension table of ?puruṣārthānuśāsana

Deva

NeuterSingularDualPlural
Nominativepuruṣārthānuśāsanam puruṣārthānuśāsane puruṣārthānuśāsanāni
Vocativepuruṣārthānuśāsana puruṣārthānuśāsane puruṣārthānuśāsanāni
Accusativepuruṣārthānuśāsanam puruṣārthānuśāsane puruṣārthānuśāsanāni
Instrumentalpuruṣārthānuśāsanena puruṣārthānuśāsanābhyām puruṣārthānuśāsanaiḥ
Dativepuruṣārthānuśāsanāya puruṣārthānuśāsanābhyām puruṣārthānuśāsanebhyaḥ
Ablativepuruṣārthānuśāsanāt puruṣārthānuśāsanābhyām puruṣārthānuśāsanebhyaḥ
Genitivepuruṣārthānuśāsanasya puruṣārthānuśāsanayoḥ puruṣārthānuśāsanānām
Locativepuruṣārthānuśāsane puruṣārthānuśāsanayoḥ puruṣārthānuśāsaneṣu

Compound puruṣārthānuśāsana -

Adverb -puruṣārthānuśāsanam -puruṣārthānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria