Declension table of ?puruṣāntaravedinī

Deva

FeminineSingularDualPlural
Nominativepuruṣāntaravedinī puruṣāntaravedinyau puruṣāntaravedinyaḥ
Vocativepuruṣāntaravedini puruṣāntaravedinyau puruṣāntaravedinyaḥ
Accusativepuruṣāntaravedinīm puruṣāntaravedinyau puruṣāntaravedinīḥ
Instrumentalpuruṣāntaravedinyā puruṣāntaravedinībhyām puruṣāntaravedinībhiḥ
Dativepuruṣāntaravedinyai puruṣāntaravedinībhyām puruṣāntaravedinībhyaḥ
Ablativepuruṣāntaravedinyāḥ puruṣāntaravedinībhyām puruṣāntaravedinībhyaḥ
Genitivepuruṣāntaravedinyāḥ puruṣāntaravedinyoḥ puruṣāntaravedinīnām
Locativepuruṣāntaravedinyām puruṣāntaravedinyoḥ puruṣāntaravedinīṣu

Compound puruṣāntaravedini - puruṣāntaravedinī -

Adverb -puruṣāntaravedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria