Declension table of ?puruṣākāra

Deva

MasculineSingularDualPlural
Nominativepuruṣākāraḥ puruṣākārau puruṣākārāḥ
Vocativepuruṣākāra puruṣākārau puruṣākārāḥ
Accusativepuruṣākāram puruṣākārau puruṣākārān
Instrumentalpuruṣākāreṇa puruṣākārābhyām puruṣākāraiḥ puruṣākārebhiḥ
Dativepuruṣākārāya puruṣākārābhyām puruṣākārebhyaḥ
Ablativepuruṣākārāt puruṣākārābhyām puruṣākārebhyaḥ
Genitivepuruṣākārasya puruṣākārayoḥ puruṣākārāṇām
Locativepuruṣākāre puruṣākārayoḥ puruṣākāreṣu

Compound puruṣākāra -

Adverb -puruṣākāram -puruṣākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria