Declension table of ?puruṣājāna

Deva

NeuterSingularDualPlural
Nominativepuruṣājānam puruṣājāne puruṣājānāni
Vocativepuruṣājāna puruṣājāne puruṣājānāni
Accusativepuruṣājānam puruṣājāne puruṣājānāni
Instrumentalpuruṣājānena puruṣājānābhyām puruṣājānaiḥ
Dativepuruṣājānāya puruṣājānābhyām puruṣājānebhyaḥ
Ablativepuruṣājānāt puruṣājānābhyām puruṣājānebhyaḥ
Genitivepuruṣājānasya puruṣājānayoḥ puruṣājānānām
Locativepuruṣājāne puruṣājānayoḥ puruṣājāneṣu

Compound puruṣājāna -

Adverb -puruṣājānam -puruṣājānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria