Declension table of ?puruṣādatva

Deva

NeuterSingularDualPlural
Nominativepuruṣādatvam puruṣādatve puruṣādatvāni
Vocativepuruṣādatva puruṣādatve puruṣādatvāni
Accusativepuruṣādatvam puruṣādatve puruṣādatvāni
Instrumentalpuruṣādatvena puruṣādatvābhyām puruṣādatvaiḥ
Dativepuruṣādatvāya puruṣādatvābhyām puruṣādatvebhyaḥ
Ablativepuruṣādatvāt puruṣādatvābhyām puruṣādatvebhyaḥ
Genitivepuruṣādatvasya puruṣādatvayoḥ puruṣādatvānām
Locativepuruṣādatve puruṣādatvayoḥ puruṣādatveṣu

Compound puruṣādatva -

Adverb -puruṣādatvam -puruṣādatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria