Declension table of ?puruṇāman

Deva

NeuterSingularDualPlural
Nominativepuruṇāma puruṇāmnī puruṇāmāni
Vocativepuruṇāman puruṇāma puruṇāmnī puruṇāmāni
Accusativepuruṇāma puruṇāmnī puruṇāmāni
Instrumentalpuruṇāmnā puruṇāmabhyām puruṇāmabhiḥ
Dativepuruṇāmne puruṇāmabhyām puruṇāmabhyaḥ
Ablativepuruṇāmnaḥ puruṇāmabhyām puruṇāmabhyaḥ
Genitivepuruṇāmnaḥ puruṇāmnoḥ puruṇāmnām
Locativepuruṇāmni puruṇāmani puruṇāmnoḥ puruṇāmasu

Compound puruṇāma -

Adverb -puruṇāma -puruṇāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria