Declension table of ?puronuvākyāvat

Deva

MasculineSingularDualPlural
Nominativepuronuvākyāvān puronuvākyāvantau puronuvākyāvantaḥ
Vocativepuronuvākyāvan puronuvākyāvantau puronuvākyāvantaḥ
Accusativepuronuvākyāvantam puronuvākyāvantau puronuvākyāvataḥ
Instrumentalpuronuvākyāvatā puronuvākyāvadbhyām puronuvākyāvadbhiḥ
Dativepuronuvākyāvate puronuvākyāvadbhyām puronuvākyāvadbhyaḥ
Ablativepuronuvākyāvataḥ puronuvākyāvadbhyām puronuvākyāvadbhyaḥ
Genitivepuronuvākyāvataḥ puronuvākyāvatoḥ puronuvākyāvatām
Locativepuronuvākyāvati puronuvākyāvatoḥ puronuvākyāvatsu

Compound puronuvākyāvat -

Adverb -puronuvākyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria