Declension table of ?purodhākāma

Deva

NeuterSingularDualPlural
Nominativepurodhākāmam purodhākāme purodhākāmāni
Vocativepurodhākāma purodhākāme purodhākāmāni
Accusativepurodhākāmam purodhākāme purodhākāmāni
Instrumentalpurodhākāmena purodhākāmābhyām purodhākāmaiḥ
Dativepurodhākāmāya purodhākāmābhyām purodhākāmebhyaḥ
Ablativepurodhākāmāt purodhākāmābhyām purodhākāmebhyaḥ
Genitivepurodhākāmasya purodhākāmayoḥ purodhākāmānām
Locativepurodhākāme purodhākāmayoḥ purodhākāmeṣu

Compound purodhākāma -

Adverb -purodhākāmam -purodhākāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria