Declension table of puroḍāśa

Deva

MasculineSingularDualPlural
Nominativepuroḍāśaḥ puroḍāśau puroḍāśāḥ
Vocativepuroḍāśa puroḍāśau puroḍāśāḥ
Accusativepuroḍāśam puroḍāśau puroḍāśān
Instrumentalpuroḍāśena puroḍāśābhyām puroḍāśaiḥ puroḍāśebhiḥ
Dativepuroḍāśāya puroḍāśābhyām puroḍāśebhyaḥ
Ablativepuroḍāśāt puroḍāśābhyām puroḍāśebhyaḥ
Genitivepuroḍāśasya puroḍāśayoḥ puroḍāśānām
Locativepuroḍāśe puroḍāśayoḥ puroḍāśeṣu

Compound puroḍāśa -

Adverb -puroḍāśam -puroḍāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria