Declension table of ?purīmat

Deva

MasculineSingularDualPlural
Nominativepurīmān purīmantau purīmantaḥ
Vocativepurīman purīmantau purīmantaḥ
Accusativepurīmantam purīmantau purīmataḥ
Instrumentalpurīmatā purīmadbhyām purīmadbhiḥ
Dativepurīmate purīmadbhyām purīmadbhyaḥ
Ablativepurīmataḥ purīmadbhyām purīmadbhyaḥ
Genitivepurīmataḥ purīmatoḥ purīmatām
Locativepurīmati purīmatoḥ purīmatsu

Compound purīmat -

Adverb -purīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria