Declension table of ?purīkāya

Deva

MasculineSingularDualPlural
Nominativepurīkāyaḥ purīkāyau purīkāyāḥ
Vocativepurīkāya purīkāyau purīkāyāḥ
Accusativepurīkāyam purīkāyau purīkāyān
Instrumentalpurīkāyeṇa purīkāyābhyām purīkāyaiḥ purīkāyebhiḥ
Dativepurīkāyāya purīkāyābhyām purīkāyebhyaḥ
Ablativepurīkāyāt purīkāyābhyām purīkāyebhyaḥ
Genitivepurīkāyasya purīkāyayoḥ purīkāyāṇām
Locativepurīkāye purīkāyayoḥ purīkāyeṣu

Compound purīkāya -

Adverb -purīkāyam -purīkāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria