Declension table of ?purīṣotsarga

Deva

MasculineSingularDualPlural
Nominativepurīṣotsargaḥ purīṣotsargau purīṣotsargāḥ
Vocativepurīṣotsarga purīṣotsargau purīṣotsargāḥ
Accusativepurīṣotsargam purīṣotsargau purīṣotsargān
Instrumentalpurīṣotsargeṇa purīṣotsargābhyām purīṣotsargaiḥ purīṣotsargebhiḥ
Dativepurīṣotsargāya purīṣotsargābhyām purīṣotsargebhyaḥ
Ablativepurīṣotsargāt purīṣotsargābhyām purīṣotsargebhyaḥ
Genitivepurīṣotsargasya purīṣotsargayoḥ purīṣotsargāṇām
Locativepurīṣotsarge purīṣotsargayoḥ purīṣotsargeṣu

Compound purīṣotsarga -

Adverb -purīṣotsargam -purīṣotsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria