Declension table of ?purīṣita

Deva

NeuterSingularDualPlural
Nominativepurīṣitam purīṣite purīṣitāni
Vocativepurīṣita purīṣite purīṣitāni
Accusativepurīṣitam purīṣite purīṣitāni
Instrumentalpurīṣitena purīṣitābhyām purīṣitaiḥ
Dativepurīṣitāya purīṣitābhyām purīṣitebhyaḥ
Ablativepurīṣitāt purīṣitābhyām purīṣitebhyaḥ
Genitivepurīṣitasya purīṣitayoḥ purīṣitānām
Locativepurīṣite purīṣitayoḥ purīṣiteṣu

Compound purīṣita -

Adverb -purīṣitam -purīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria