Declension table of ?purīṣavat

Deva

NeuterSingularDualPlural
Nominativepurīṣavat purīṣavantī purīṣavatī purīṣavanti
Vocativepurīṣavat purīṣavantī purīṣavatī purīṣavanti
Accusativepurīṣavat purīṣavantī purīṣavatī purīṣavanti
Instrumentalpurīṣavatā purīṣavadbhyām purīṣavadbhiḥ
Dativepurīṣavate purīṣavadbhyām purīṣavadbhyaḥ
Ablativepurīṣavataḥ purīṣavadbhyām purīṣavadbhyaḥ
Genitivepurīṣavataḥ purīṣavatoḥ purīṣavatām
Locativepurīṣavati purīṣavatoḥ purīṣavatsu

Adverb -purīṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria