Declension table of ?purīṣavat

Deva

MasculineSingularDualPlural
Nominativepurīṣavān purīṣavantau purīṣavantaḥ
Vocativepurīṣavan purīṣavantau purīṣavantaḥ
Accusativepurīṣavantam purīṣavantau purīṣavataḥ
Instrumentalpurīṣavatā purīṣavadbhyām purīṣavadbhiḥ
Dativepurīṣavate purīṣavadbhyām purīṣavadbhyaḥ
Ablativepurīṣavataḥ purīṣavadbhyām purīṣavadbhyaḥ
Genitivepurīṣavataḥ purīṣavatoḥ purīṣavatām
Locativepurīṣavati purīṣavatoḥ purīṣavatsu

Compound purīṣavat -

Adverb -purīṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria