Declension table of ?purīṣasaṅgrahaṇīya

Deva

MasculineSingularDualPlural
Nominativepurīṣasaṅgrahaṇīyaḥ purīṣasaṅgrahaṇīyau purīṣasaṅgrahaṇīyāḥ
Vocativepurīṣasaṅgrahaṇīya purīṣasaṅgrahaṇīyau purīṣasaṅgrahaṇīyāḥ
Accusativepurīṣasaṅgrahaṇīyam purīṣasaṅgrahaṇīyau purīṣasaṅgrahaṇīyān
Instrumentalpurīṣasaṅgrahaṇīyena purīṣasaṅgrahaṇīyābhyām purīṣasaṅgrahaṇīyaiḥ purīṣasaṅgrahaṇīyebhiḥ
Dativepurīṣasaṅgrahaṇīyāya purīṣasaṅgrahaṇīyābhyām purīṣasaṅgrahaṇīyebhyaḥ
Ablativepurīṣasaṅgrahaṇīyāt purīṣasaṅgrahaṇīyābhyām purīṣasaṅgrahaṇīyebhyaḥ
Genitivepurīṣasaṅgrahaṇīyasya purīṣasaṅgrahaṇīyayoḥ purīṣasaṅgrahaṇīyānām
Locativepurīṣasaṅgrahaṇīye purīṣasaṅgrahaṇīyayoḥ purīṣasaṅgrahaṇīyeṣu

Compound purīṣasaṅgrahaṇīya -

Adverb -purīṣasaṅgrahaṇīyam -purīṣasaṅgrahaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria