Declension table of ?purīṣanigrahaṇa

Deva

NeuterSingularDualPlural
Nominativepurīṣanigrahaṇam purīṣanigrahaṇe purīṣanigrahaṇāni
Vocativepurīṣanigrahaṇa purīṣanigrahaṇe purīṣanigrahaṇāni
Accusativepurīṣanigrahaṇam purīṣanigrahaṇe purīṣanigrahaṇāni
Instrumentalpurīṣanigrahaṇena purīṣanigrahaṇābhyām purīṣanigrahaṇaiḥ
Dativepurīṣanigrahaṇāya purīṣanigrahaṇābhyām purīṣanigrahaṇebhyaḥ
Ablativepurīṣanigrahaṇāt purīṣanigrahaṇābhyām purīṣanigrahaṇebhyaḥ
Genitivepurīṣanigrahaṇasya purīṣanigrahaṇayoḥ purīṣanigrahaṇānām
Locativepurīṣanigrahaṇe purīṣanigrahaṇayoḥ purīṣanigrahaṇeṣu

Compound purīṣanigrahaṇa -

Adverb -purīṣanigrahaṇam -purīṣanigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria