Declension table of ?purīṣaṇa

Deva

MasculineSingularDualPlural
Nominativepurīṣaṇaḥ purīṣaṇau purīṣaṇāḥ
Vocativepurīṣaṇa purīṣaṇau purīṣaṇāḥ
Accusativepurīṣaṇam purīṣaṇau purīṣaṇān
Instrumentalpurīṣaṇena purīṣaṇābhyām purīṣaṇaiḥ purīṣaṇebhiḥ
Dativepurīṣaṇāya purīṣaṇābhyām purīṣaṇebhyaḥ
Ablativepurīṣaṇāt purīṣaṇābhyām purīṣaṇebhyaḥ
Genitivepurīṣaṇasya purīṣaṇayoḥ purīṣaṇānām
Locativepurīṣaṇe purīṣaṇayoḥ purīṣaṇeṣu

Compound purīṣaṇa -

Adverb -purīṣaṇam -purīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria