Declension table of ?purastātpravaṇa

Deva

NeuterSingularDualPlural
Nominativepurastātpravaṇam purastātpravaṇe purastātpravaṇāni
Vocativepurastātpravaṇa purastātpravaṇe purastātpravaṇāni
Accusativepurastātpravaṇam purastātpravaṇe purastātpravaṇāni
Instrumentalpurastātpravaṇena purastātpravaṇābhyām purastātpravaṇaiḥ
Dativepurastātpravaṇāya purastātpravaṇābhyām purastātpravaṇebhyaḥ
Ablativepurastātpravaṇāt purastātpravaṇābhyām purastātpravaṇebhyaḥ
Genitivepurastātpravaṇasya purastātpravaṇayoḥ purastātpravaṇānām
Locativepurastātpravaṇe purastātpravaṇayoḥ purastātpravaṇeṣu

Compound purastātpravaṇa -

Adverb -purastātpravaṇam -purastātpravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria