Declension table of ?purastātkratu

Deva

MasculineSingularDualPlural
Nominativepurastātkratuḥ purastātkratū purastātkratavaḥ
Vocativepurastātkrato purastātkratū purastātkratavaḥ
Accusativepurastātkratum purastātkratū purastātkratūn
Instrumentalpurastātkratunā purastātkratubhyām purastātkratubhiḥ
Dativepurastātkratave purastātkratubhyām purastātkratubhyaḥ
Ablativepurastātkratoḥ purastātkratubhyām purastātkratubhyaḥ
Genitivepurastātkratoḥ purastātkratvoḥ purastātkratūnām
Locativepurastātkratau purastātkratvoḥ purastātkratuṣu

Compound purastātkratu -

Adverb -purastātkratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria