Declension table of ?purastānmukhā

Deva

FeminineSingularDualPlural
Nominativepurastānmukhā purastānmukhe purastānmukhāḥ
Vocativepurastānmukhe purastānmukhe purastānmukhāḥ
Accusativepurastānmukhām purastānmukhe purastānmukhāḥ
Instrumentalpurastānmukhayā purastānmukhābhyām purastānmukhābhiḥ
Dativepurastānmukhāyai purastānmukhābhyām purastānmukhābhyaḥ
Ablativepurastānmukhāyāḥ purastānmukhābhyām purastānmukhābhyaḥ
Genitivepurastānmukhāyāḥ purastānmukhayoḥ purastānmukhānām
Locativepurastānmukhāyām purastānmukhayoḥ purastānmukhāsu

Adverb -purastānmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria