Declension table of ?purastānmukha

Deva

MasculineSingularDualPlural
Nominativepurastānmukhaḥ purastānmukhau purastānmukhāḥ
Vocativepurastānmukha purastānmukhau purastānmukhāḥ
Accusativepurastānmukham purastānmukhau purastānmukhān
Instrumentalpurastānmukhena purastānmukhābhyām purastānmukhaiḥ purastānmukhebhiḥ
Dativepurastānmukhāya purastānmukhābhyām purastānmukhebhyaḥ
Ablativepurastānmukhāt purastānmukhābhyām purastānmukhebhyaḥ
Genitivepurastānmukhasya purastānmukhayoḥ purastānmukhānām
Locativepurastānmukhe purastānmukhayoḥ purastānmukheṣu

Compound purastānmukha -

Adverb -purastānmukham -purastānmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria