Declension table of ?purastāllakṣaṇa

Deva

MasculineSingularDualPlural
Nominativepurastāllakṣaṇaḥ purastāllakṣaṇau purastāllakṣaṇāḥ
Vocativepurastāllakṣaṇa purastāllakṣaṇau purastāllakṣaṇāḥ
Accusativepurastāllakṣaṇam purastāllakṣaṇau purastāllakṣaṇān
Instrumentalpurastāllakṣaṇena purastāllakṣaṇābhyām purastāllakṣaṇaiḥ purastāllakṣaṇebhiḥ
Dativepurastāllakṣaṇāya purastāllakṣaṇābhyām purastāllakṣaṇebhyaḥ
Ablativepurastāllakṣaṇāt purastāllakṣaṇābhyām purastāllakṣaṇebhyaḥ
Genitivepurastāllakṣaṇasya purastāllakṣaṇayoḥ purastāllakṣaṇānām
Locativepurastāllakṣaṇe purastāllakṣaṇayoḥ purastāllakṣaṇeṣu

Compound purastāllakṣaṇa -

Adverb -purastāllakṣaṇam -purastāllakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria