Declension table of ?purastādupacāra

Deva

MasculineSingularDualPlural
Nominativepurastādupacāraḥ purastādupacārau purastādupacārāḥ
Vocativepurastādupacāra purastādupacārau purastādupacārāḥ
Accusativepurastādupacāram purastādupacārau purastādupacārān
Instrumentalpurastādupacāreṇa purastādupacārābhyām purastādupacāraiḥ purastādupacārebhiḥ
Dativepurastādupacārāya purastādupacārābhyām purastādupacārebhyaḥ
Ablativepurastādupacārāt purastādupacārābhyām purastādupacārebhyaḥ
Genitivepurastādupacārasya purastādupacārayoḥ purastādupacārāṇām
Locativepurastādupacāre purastādupacārayoḥ purastādupacāreṣu

Compound purastādupacāra -

Adverb -purastādupacāram -purastādupacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria