Declension table of ?purastādgranthi

Deva

MasculineSingularDualPlural
Nominativepurastādgranthiḥ purastādgranthī purastādgranthayaḥ
Vocativepurastādgranthe purastādgranthī purastādgranthayaḥ
Accusativepurastādgranthim purastādgranthī purastādgranthīn
Instrumentalpurastādgranthinā purastādgranthibhyām purastādgranthibhiḥ
Dativepurastādgranthaye purastādgranthibhyām purastādgranthibhyaḥ
Ablativepurastādgrantheḥ purastādgranthibhyām purastādgranthibhyaḥ
Genitivepurastādgrantheḥ purastādgranthyoḥ purastādgranthīnām
Locativepurastādgranthau purastādgranthyoḥ purastādgranthiṣu

Compound purastādgranthi -

Adverb -purastādgranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria