Declension table of ?purastāddhoma

Deva

MasculineSingularDualPlural
Nominativepurastāddhomaḥ purastāddhomau purastāddhomāḥ
Vocativepurastāddhoma purastāddhomau purastāddhomāḥ
Accusativepurastāddhomam purastāddhomau purastāddhomān
Instrumentalpurastāddhomena purastāddhomābhyām purastāddhomaiḥ purastāddhomebhiḥ
Dativepurastāddhomāya purastāddhomābhyām purastāddhomebhyaḥ
Ablativepurastāddhomāt purastāddhomābhyām purastāddhomebhyaḥ
Genitivepurastāddhomasya purastāddhomayoḥ purastāddhomānām
Locativepurastāddhome purastāddhomayoḥ purastāddhomeṣu

Compound purastāddhoma -

Adverb -purastāddhomam -purastāddhomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria