Declension table of ?purastādagniṣṭomā

Deva

FeminineSingularDualPlural
Nominativepurastādagniṣṭomā purastādagniṣṭome purastādagniṣṭomāḥ
Vocativepurastādagniṣṭome purastādagniṣṭome purastādagniṣṭomāḥ
Accusativepurastādagniṣṭomām purastādagniṣṭome purastādagniṣṭomāḥ
Instrumentalpurastādagniṣṭomayā purastādagniṣṭomābhyām purastādagniṣṭomābhiḥ
Dativepurastādagniṣṭomāyai purastādagniṣṭomābhyām purastādagniṣṭomābhyaḥ
Ablativepurastādagniṣṭomāyāḥ purastādagniṣṭomābhyām purastādagniṣṭomābhyaḥ
Genitivepurastādagniṣṭomāyāḥ purastādagniṣṭomayoḥ purastādagniṣṭomānām
Locativepurastādagniṣṭomāyām purastādagniṣṭomayoḥ purastādagniṣṭomāsu

Adverb -purastādagniṣṭomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria