Declension table of ?puraskaraṇīyā

Deva

FeminineSingularDualPlural
Nominativepuraskaraṇīyā puraskaraṇīye puraskaraṇīyāḥ
Vocativepuraskaraṇīye puraskaraṇīye puraskaraṇīyāḥ
Accusativepuraskaraṇīyām puraskaraṇīye puraskaraṇīyāḥ
Instrumentalpuraskaraṇīyayā puraskaraṇīyābhyām puraskaraṇīyābhiḥ
Dativepuraskaraṇīyāyai puraskaraṇīyābhyām puraskaraṇīyābhyaḥ
Ablativepuraskaraṇīyāyāḥ puraskaraṇīyābhyām puraskaraṇīyābhyaḥ
Genitivepuraskaraṇīyāyāḥ puraskaraṇīyayoḥ puraskaraṇīyānām
Locativepuraskaraṇīyāyām puraskaraṇīyayoḥ puraskaraṇīyāsu

Adverb -puraskaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria