Declension table of ?purarakṣa

Deva

MasculineSingularDualPlural
Nominativepurarakṣaḥ purarakṣau purarakṣāḥ
Vocativepurarakṣa purarakṣau purarakṣāḥ
Accusativepurarakṣam purarakṣau purarakṣān
Instrumentalpurarakṣeṇa purarakṣābhyām purarakṣaiḥ purarakṣebhiḥ
Dativepurarakṣāya purarakṣābhyām purarakṣebhyaḥ
Ablativepurarakṣāt purarakṣābhyām purarakṣebhyaḥ
Genitivepurarakṣasya purarakṣayoḥ purarakṣāṇām
Locativepurarakṣe purarakṣayoḥ purarakṣeṣu

Compound purarakṣa -

Adverb -purarakṣam -purarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria