Declension table of ?purāvatī

Deva

FeminineSingularDualPlural
Nominativepurāvatī purāvatyau purāvatyaḥ
Vocativepurāvati purāvatyau purāvatyaḥ
Accusativepurāvatīm purāvatyau purāvatīḥ
Instrumentalpurāvatyā purāvatībhyām purāvatībhiḥ
Dativepurāvatyai purāvatībhyām purāvatībhyaḥ
Ablativepurāvatyāḥ purāvatībhyām purāvatībhyaḥ
Genitivepurāvatyāḥ purāvatyoḥ purāvatīnām
Locativepurāvatyām purāvatyoḥ purāvatīṣu

Compound purāvati - purāvatī -

Adverb -purāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria