Declension table of ?purāṇaveda

Deva

MasculineSingularDualPlural
Nominativepurāṇavedaḥ purāṇavedau purāṇavedāḥ
Vocativepurāṇaveda purāṇavedau purāṇavedāḥ
Accusativepurāṇavedam purāṇavedau purāṇavedān
Instrumentalpurāṇavedena purāṇavedābhyām purāṇavedaiḥ purāṇavedebhiḥ
Dativepurāṇavedāya purāṇavedābhyām purāṇavedebhyaḥ
Ablativepurāṇavedāt purāṇavedābhyām purāṇavedebhyaḥ
Genitivepurāṇavedasya purāṇavedayoḥ purāṇavedānām
Locativepurāṇavede purāṇavedayoḥ purāṇavedeṣu

Compound purāṇaveda -

Adverb -purāṇavedam -purāṇavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria