Declension table of ?purāṇasaṃhitā

Deva

FeminineSingularDualPlural
Nominativepurāṇasaṃhitā purāṇasaṃhite purāṇasaṃhitāḥ
Vocativepurāṇasaṃhite purāṇasaṃhite purāṇasaṃhitāḥ
Accusativepurāṇasaṃhitām purāṇasaṃhite purāṇasaṃhitāḥ
Instrumentalpurāṇasaṃhitayā purāṇasaṃhitābhyām purāṇasaṃhitābhiḥ
Dativepurāṇasaṃhitāyai purāṇasaṃhitābhyām purāṇasaṃhitābhyaḥ
Ablativepurāṇasaṃhitāyāḥ purāṇasaṃhitābhyām purāṇasaṃhitābhyaḥ
Genitivepurāṇasaṃhitāyāḥ purāṇasaṃhitayoḥ purāṇasaṃhitānām
Locativepurāṇasaṃhitāyām purāṇasaṃhitayoḥ purāṇasaṃhitāsu

Adverb -purāṇasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria