Declension table of ?purāṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepurāṇasaṅgrahaḥ purāṇasaṅgrahau purāṇasaṅgrahāḥ
Vocativepurāṇasaṅgraha purāṇasaṅgrahau purāṇasaṅgrahāḥ
Accusativepurāṇasaṅgraham purāṇasaṅgrahau purāṇasaṅgrahān
Instrumentalpurāṇasaṅgraheṇa purāṇasaṅgrahābhyām purāṇasaṅgrahaiḥ purāṇasaṅgrahebhiḥ
Dativepurāṇasaṅgrahāya purāṇasaṅgrahābhyām purāṇasaṅgrahebhyaḥ
Ablativepurāṇasaṅgrahāt purāṇasaṅgrahābhyām purāṇasaṅgrahebhyaḥ
Genitivepurāṇasaṅgrahasya purāṇasaṅgrahayoḥ purāṇasaṅgrahāṇām
Locativepurāṇasaṅgrahe purāṇasaṅgrahayoḥ purāṇasaṅgraheṣu

Compound purāṇasaṅgraha -

Adverb -purāṇasaṅgraham -purāṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria