Declension table of ?purāṇaga

Deva

MasculineSingularDualPlural
Nominativepurāṇagaḥ purāṇagau purāṇagāḥ
Vocativepurāṇaga purāṇagau purāṇagāḥ
Accusativepurāṇagam purāṇagau purāṇagān
Instrumentalpurāṇagena purāṇagābhyām purāṇagaiḥ purāṇagebhiḥ
Dativepurāṇagāya purāṇagābhyām purāṇagebhyaḥ
Ablativepurāṇagāt purāṇagābhyām purāṇagebhyaḥ
Genitivepurāṇagasya purāṇagayoḥ purāṇagānām
Locativepurāṇage purāṇagayoḥ purāṇageṣu

Compound purāṇaga -

Adverb -purāṇagam -purāṇagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria