Declension table of ?purāṇadānamāhātmya

Deva

NeuterSingularDualPlural
Nominativepurāṇadānamāhātmyam purāṇadānamāhātmye purāṇadānamāhātmyāni
Vocativepurāṇadānamāhātmya purāṇadānamāhātmye purāṇadānamāhātmyāni
Accusativepurāṇadānamāhātmyam purāṇadānamāhātmye purāṇadānamāhātmyāni
Instrumentalpurāṇadānamāhātmyena purāṇadānamāhātmyābhyām purāṇadānamāhātmyaiḥ
Dativepurāṇadānamāhātmyāya purāṇadānamāhātmyābhyām purāṇadānamāhātmyebhyaḥ
Ablativepurāṇadānamāhātmyāt purāṇadānamāhātmyābhyām purāṇadānamāhātmyebhyaḥ
Genitivepurāṇadānamāhātmyasya purāṇadānamāhātmyayoḥ purāṇadānamāhātmyānām
Locativepurāṇadānamāhātmye purāṇadānamāhātmyayoḥ purāṇadānamāhātmyeṣu

Compound purāṇadānamāhātmya -

Adverb -purāṇadānamāhātmyam -purāṇadānamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria