Declension table of ?puraḥsthita

Deva

NeuterSingularDualPlural
Nominativepuraḥsthitam puraḥsthite puraḥsthitāni
Vocativepuraḥsthita puraḥsthite puraḥsthitāni
Accusativepuraḥsthitam puraḥsthite puraḥsthitāni
Instrumentalpuraḥsthitena puraḥsthitābhyām puraḥsthitaiḥ
Dativepuraḥsthitāya puraḥsthitābhyām puraḥsthitebhyaḥ
Ablativepuraḥsthitāt puraḥsthitābhyām puraḥsthitebhyaḥ
Genitivepuraḥsthitasya puraḥsthitayoḥ puraḥsthitānām
Locativepuraḥsthite puraḥsthitayoḥ puraḥsthiteṣu

Compound puraḥsthita -

Adverb -puraḥsthitam -puraḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria