Declension table of ?puraḥsthāyin

Deva

NeuterSingularDualPlural
Nominativepuraḥsthāyi puraḥsthāyinī puraḥsthāyīni
Vocativepuraḥsthāyin puraḥsthāyi puraḥsthāyinī puraḥsthāyīni
Accusativepuraḥsthāyi puraḥsthāyinī puraḥsthāyīni
Instrumentalpuraḥsthāyinā puraḥsthāyibhyām puraḥsthāyibhiḥ
Dativepuraḥsthāyine puraḥsthāyibhyām puraḥsthāyibhyaḥ
Ablativepuraḥsthāyinaḥ puraḥsthāyibhyām puraḥsthāyibhyaḥ
Genitivepuraḥsthāyinaḥ puraḥsthāyinoḥ puraḥsthāyinām
Locativepuraḥsthāyini puraḥsthāyinoḥ puraḥsthāyiṣu

Compound puraḥsthāyi -

Adverb -puraḥsthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria