Declension table of ?punarvāda

Deva

MasculineSingularDualPlural
Nominativepunarvādaḥ punarvādau punarvādāḥ
Vocativepunarvāda punarvādau punarvādāḥ
Accusativepunarvādam punarvādau punarvādān
Instrumentalpunarvādena punarvādābhyām punarvādaiḥ punarvādebhiḥ
Dativepunarvādāya punarvādābhyām punarvādebhyaḥ
Ablativepunarvādāt punarvādābhyām punarvādebhyaḥ
Genitivepunarvādasya punarvādayoḥ punarvādānām
Locativepunarvāde punarvādayoḥ punarvādeṣu

Compound punarvāda -

Adverb -punarvādam -punarvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria