Declension table of ?punarupāgama

Deva

MasculineSingularDualPlural
Nominativepunarupāgamaḥ punarupāgamau punarupāgamāḥ
Vocativepunarupāgama punarupāgamau punarupāgamāḥ
Accusativepunarupāgamam punarupāgamau punarupāgamān
Instrumentalpunarupāgameṇa punarupāgamābhyām punarupāgamaiḥ punarupāgamebhiḥ
Dativepunarupāgamāya punarupāgamābhyām punarupāgamebhyaḥ
Ablativepunarupāgamāt punarupāgamābhyām punarupāgamebhyaḥ
Genitivepunarupāgamasya punarupāgamayoḥ punarupāgamāṇām
Locativepunarupāgame punarupāgamayoḥ punarupāgameṣu

Compound punarupāgama -

Adverb -punarupāgamam -punarupāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria