Declension table of ?punarnavāmaṇḍūra

Deva

NeuterSingularDualPlural
Nominativepunarnavāmaṇḍūram punarnavāmaṇḍūre punarnavāmaṇḍūrāṇi
Vocativepunarnavāmaṇḍūra punarnavāmaṇḍūre punarnavāmaṇḍūrāṇi
Accusativepunarnavāmaṇḍūram punarnavāmaṇḍūre punarnavāmaṇḍūrāṇi
Instrumentalpunarnavāmaṇḍūreṇa punarnavāmaṇḍūrābhyām punarnavāmaṇḍūraiḥ
Dativepunarnavāmaṇḍūrāya punarnavāmaṇḍūrābhyām punarnavāmaṇḍūrebhyaḥ
Ablativepunarnavāmaṇḍūrāt punarnavāmaṇḍūrābhyām punarnavāmaṇḍūrebhyaḥ
Genitivepunarnavāmaṇḍūrasya punarnavāmaṇḍūrayoḥ punarnavāmaṇḍūrāṇām
Locativepunarnavāmaṇḍūre punarnavāmaṇḍūrayoḥ punarnavāmaṇḍūreṣu

Compound punarnavāmaṇḍūra -

Adverb -punarnavāmaṇḍūram -punarnavāmaṇḍūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria