Declension table of ?punarbhoga

Deva

MasculineSingularDualPlural
Nominativepunarbhogaḥ punarbhogau punarbhogāḥ
Vocativepunarbhoga punarbhogau punarbhogāḥ
Accusativepunarbhogam punarbhogau punarbhogān
Instrumentalpunarbhogeṇa punarbhogābhyām punarbhogaiḥ punarbhogebhiḥ
Dativepunarbhogāya punarbhogābhyām punarbhogebhyaḥ
Ablativepunarbhogāt punarbhogābhyām punarbhogebhyaḥ
Genitivepunarbhogasya punarbhogayoḥ punarbhogāṇām
Locativepunarbhoge punarbhogayoḥ punarbhogeṣu

Compound punarbhoga -

Adverb -punarbhogam -punarbhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria