Declension table of ?punarabhidhāna

Deva

NeuterSingularDualPlural
Nominativepunarabhidhānam punarabhidhāne punarabhidhānāni
Vocativepunarabhidhāna punarabhidhāne punarabhidhānāni
Accusativepunarabhidhānam punarabhidhāne punarabhidhānāni
Instrumentalpunarabhidhānena punarabhidhānābhyām punarabhidhānaiḥ
Dativepunarabhidhānāya punarabhidhānābhyām punarabhidhānebhyaḥ
Ablativepunarabhidhānāt punarabhidhānābhyām punarabhidhānebhyaḥ
Genitivepunarabhidhānasya punarabhidhānayoḥ punarabhidhānānām
Locativepunarabhidhāne punarabhidhānayoḥ punarabhidhāneṣu

Compound punarabhidhāna -

Adverb -punarabhidhānam -punarabhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria