Declension table of ?punarāvṛtta

Deva

NeuterSingularDualPlural
Nominativepunarāvṛttam punarāvṛtte punarāvṛttāni
Vocativepunarāvṛtta punarāvṛtte punarāvṛttāni
Accusativepunarāvṛttam punarāvṛtte punarāvṛttāni
Instrumentalpunarāvṛttena punarāvṛttābhyām punarāvṛttaiḥ
Dativepunarāvṛttāya punarāvṛttābhyām punarāvṛttebhyaḥ
Ablativepunarāvṛttāt punarāvṛttābhyām punarāvṛttebhyaḥ
Genitivepunarāvṛttasya punarāvṛttayoḥ punarāvṛttānām
Locativepunarāvṛtte punarāvṛttayoḥ punarāvṛtteṣu

Compound punarāvṛtta -

Adverb -punarāvṛttam -punarāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria