Declension table of ?punarādhāna

Deva

NeuterSingularDualPlural
Nominativepunarādhānam punarādhāne punarādhānāni
Vocativepunarādhāna punarādhāne punarādhānāni
Accusativepunarādhānam punarādhāne punarādhānāni
Instrumentalpunarādhānena punarādhānābhyām punarādhānaiḥ
Dativepunarādhānāya punarādhānābhyām punarādhānebhyaḥ
Ablativepunarādhānāt punarādhānābhyām punarādhānebhyaḥ
Genitivepunarādhānasya punarādhānayoḥ punarādhānānām
Locativepunarādhāne punarādhānayoḥ punarādhāneṣu

Compound punarādhāna -

Adverb -punarādhānam -punarādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria